Ангуттара-никая AN7.37
AN7.37 ""
1
Aṅguttara Nikāya 7
- devatāvagga
- Dutiyamittasutta
2
“Sattahi, bhikkhave, dhammehi samannāgato bhikkhu mitto sevitabbo bhajitabbo payirupāsitabbo api panujjamānenapi.
Katamehi sattahi?
Piyo ca hoti manāpo ca garu ca bhāvanīyo ca vattā ca vacanakkhamo ca gambhīrañca kathaṃ kattā hoti, no ca aṭṭhāne niyojeti.
Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu mitto sevitabbo bhajitabbo payirupāsitabbo api panujjamānenapīti.
3
Piyo garu bhāvanīyo,
vattā ca vacanakkhamo;
Gambhīrañca kathaṃ kattā,
no caṭṭhāne niyojako.
4
Yamhi etāni ṭhānāni,
saṃvijjantīdha puggale;
So mitto mittakāmena,
atthakāmānukampato;
Api nāsiyamānena,
bhajitabbo tathāvidho”ti.
Chaṭṭhaṃ.
ФОНД
КАНОНА
БУДДИЗМА
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.