Ангуттара-никая AN7.38
AN7.38 ""
Aṅguttara Nikāya 7
- devatāvagga
- Paṭhamapaṭisambhidāsutta
“Sattahi, bhikkhave, dhammehi samannāgato bhikkhu nacirasseva catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja vihareyya.
Katamehi sattahi?
Idha, bhikkhave, bhikkhu ‘idaṃ me cetaso līnattan’ti yathābhūtaṃ pajānāti;
ajjhattaṃ saṅkhittaṃ vā cittaṃ ‘ajjhattaṃ me saṅkhittaṃ cittan’ti yathābhūtaṃ pajānāti;
bahiddhā vikkhittaṃ vā cittaṃ ‘bahiddhā me vikkhittaṃ cittan’ti yathābhūtaṃ pajānāti;
tassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti;
viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti;
viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti;
sappāyāsappāyesu kho panassa dhammesu hīnappaṇītesu kaṇhasukkasappaṭibhāgesu nimittaṃ suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya.
Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu nacirasseva catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja vihareyyā”ti.
Sattamaṃ.