Ангуттара-никая AN7.4

AN7.4 ""

1

Aṅguttara Nikāya 7

  1. Dhanavagga
  2. Vitthatabalasutta
2

“Sattimāni, bhikkhave, balāni.
Katamāni satta?
Saddhābalaṃ, vīriyabalaṃ, hirībalaṃ, ottappabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ.

3

Katamañca, bhikkhave, saddhābalaṃ?
Idha, bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ:
‘itipi so bhagavā arahaṃ sammāsambuddho …pe… satthā devamanussānaṃ buddho bhagavā’ti.
Idaṃ vuccati, bhikkhave, saddhābalaṃ. (1)

4

Katamañca, bhikkhave, vīriyabalaṃ?
Idha, bhikkhave, ariyasāvako āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.
Idaṃ vuccati, bhikkhave, vīriyabalaṃ. (2)

5

Katamañca, bhikkhave, hirībalaṃ?
Idha, bhikkhave, ariyasāvako hirīmā hoti, hirīyati kāyaduccaritena vacīduccaritena manoduccaritena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā.
Idaṃ vuccati, bhikkhave, hirībalaṃ. (3)

6

Katamañca, bhikkhave, ottappabalaṃ?
Idha, bhikkhave, ariyasāvako ottappī hoti, ottappati kāyaduccaritena vacīduccaritena manoduccaritena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā.
Idaṃ vuccati, bhikkhave, ottappabalaṃ. (4)

7

Katamañca, bhikkhave, satibalaṃ?
Idha, bhikkhave, ariyasāvako satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā.
Idaṃ vuccati, bhikkhave, satibalaṃ. (5)

8

Katamañca, bhikkhave, samādhibalaṃ?
Idha, bhikkhave, ariyasāvako vivicceva kāmehi …pe…

catutthaṃ jhānaṃ upasampajja viharati.
Idaṃ vuccati, bhikkhave, samādhibalaṃ. (6)

9

Katamañca, bhikkhave, paññābalaṃ?
Idha, bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.
Idaṃ vuccati, bhikkhave, paññābalaṃ. (7)

10

Imāni kho, bhikkhave, satta balānīti.

11

Saddhābalaṃ vīriyañca,
hirī ottappiyaṃ balaṃ;
Satibalaṃ samādhi ca,
paññā ve sattamaṃ balaṃ;
Etehi balavā bhikkhu,
sukhaṃ jīvati paṇḍito.

12

Yoniso vicine dhammaṃ,
paññāyatthaṃ vipassati;
Pajjotasseva nibbānaṃ,
vimokkho hoti cetaso”ti.
Catutthaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.