Ангуттара-никая AN7.39
AN7.39 ""
Aṅguttara Nikāya 7
- devatāvagga
- Dutiyapaṭisambhidāsutta
“Sattahi, bhikkhave, dhammehi samannāgato sāriputto catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja viharati.
Katamehi sattahi?
Idha, bhikkhave, sāriputto ‘idaṃ me cetaso līnattan’ti yathābhūtaṃ pajānāti;
ajjhattaṃ saṅkhittaṃ vā cittaṃ ‘ajjhattaṃ me saṅkhittaṃ cittan’ti yathābhūtaṃ pajānāti;
bahiddhā vikkhittaṃ vā cittaṃ ‘bahiddhā me vikkhittaṃ cittan’ti yathābhūtaṃ pajānāti;
tassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti;
viditā saññā …pe…
vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti;
sappāyāsappāyesu kho panassa dhammesu hīnappaṇītesu kaṇhasukkasappaṭibhāgesu nimittaṃ suggahitaṃ sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya.
Imehi kho, bhikkhave, sattahi dhammehi samannāgato sāriputto catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja viharatī”ti.
Aṭṭhamaṃ.