Саньютта-никая SN12.1
SN12.1 ""
Saṃyutta Nikāya 12
- Buddhavagga
- Paṭiccasamuppādasutta
Evaṃ me sutaṃ—
ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tatra kho bhagavā bhikkhū āmantesi:
“bhikkhavo”ti.
“Bhadante”ti te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca:
“paṭiccasamuppādaṃ vo, bhikkhave, desessāmi.
Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti.
“Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca:
“Katamo ca, bhikkhave, paṭiccasamuppādo?
Avijjāpaccayā, bhikkhave, saṅkhārā;
saṅkhārapaccayā viññāṇaṃ;
viññāṇapaccayā nāmarūpaṃ;
nāmarūpapaccayā saḷāyatanaṃ;
saḷāyatanapaccayā phasso;
phassapaccayā vedanā;
vedanāpaccayā taṇhā;
taṇhāpaccayā upādānaṃ;
upādānapaccayā bhavo;
bhavapaccayā jāti;
jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Ayaṃ vuccati, bhikkhave, paṭiccasamuppādo.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
saṅkhāranirodhā viññāṇanirodho;
viññāṇanirodhā nāmarūpanirodho;
nāmarūpanirodhā saḷāyatananirodho;
saḷāyatananirodhā phassanirodho;
phassanirodhā vedanānirodho;
vedanānirodhā taṇhānirodho;
taṇhānirodhā upādānanirodho;
upādānanirodhā bhavanirodho;
bhavanirodhā jātinirodho;
jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti.
Evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti.
Idamavoca bhagavā.
Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Paṭhamaṃ.