Саньютта-никая SN12.1

SN12.1 ""

1

Saṃyutta Nikāya 12

  1. Buddhavagga
  2. Paṭiccasamuppādasutta
2

Evaṃ me sutaṃ—
ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tatra kho bhagavā bhikkhū āmantesi:
“bhikkhavo”ti.
“Bhadante”ti te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca:
“paṭiccasamuppādaṃ vo, bhikkhave, desessāmi.
Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti.
“Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca:

3

“Katamo ca, bhikkhave, paṭiccasamuppādo?
Avijjāpaccayā, bhikkhave, saṅkhārā;
saṅkhārapaccayā viññāṇaṃ;
viññāṇapaccayā nāmarūpaṃ;
nāmarūpapaccayā saḷāyatanaṃ;
saḷāyatanapaccayā phasso;
phassapaccayā vedanā;
vedanāpaccayā taṇhā;
taṇhāpaccayā upādānaṃ;
upādānapaccayā bhavo;
bhavapaccayā jāti;
jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Ayaṃ vuccati, bhikkhave, paṭiccasamuppādo.

4

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
saṅkhāranirodhā viññāṇanirodho;
viññāṇanirodhā nāmarūpanirodho;
nāmarūpanirodhā saḷāyatananirodho;
saḷāyatananirodhā phassanirodho;
phassanirodhā vedanānirodho;
vedanānirodhā taṇhānirodho;
taṇhānirodhā upādānanirodho;
upādānanirodhā bhavanirodho;
bhavanirodhā jātinirodho;
jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti.
Evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti.
Idamavoca bhagavā.
Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Paṭhamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.