Саньютта-никая SN12.10

SN12.10 ""

1

Saṃyutta Nikāya 12

  1. Buddhavagga
  2. Gotamasutta
2

“Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi:
‘kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca upapajjati ca.
Atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa.
Kudāssu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā’ti?

3

Tassa mayhaṃ, bhikkhave, etadahosi:
‘kimhi nu kho sati jarāmaraṇaṃ hoti, kiṃpaccayā jarāmaraṇan’ti?
Tassa mayhaṃ, bhikkhave, yoniso manasikārā ahu paññāya abhisamayo:
‘jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇan’ti.

4

Tassa mayhaṃ, bhikkhave, etadahosi:
‘kimhi nu kho sati jāti hoti …pe…
bhavo …
upādānaṃ …
taṇhā …
vedanā …
phasso …
saḷāyatanaṃ …
nāmarūpaṃ …
viññāṇaṃ …
saṅkhārā honti, kiṃpaccayā saṅkhārā’ti?
Tassa mayhaṃ, bhikkhave, yoniso manasikārā ahu paññāya abhisamayo:
‘avijjāya kho sati saṅkhārā honti, avijjāpaccayā saṅkhārā’ti.

5

Iti hidaṃ avijjāpaccayā saṅkhārā;
saṅkhārapaccayā viññāṇaṃ …pe…
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
‘Samudayo, samudayo’ti kho me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

6

Tassa mayhaṃ, bhikkhave, etadahosi:
‘kimhi nu kho asati jarāmaraṇaṃ na hoti, kissa nirodhā jarāmaraṇanirodho’ti?
Tassa mayhaṃ, bhikkhave, yoniso manasikārā ahu paññāya abhisamayo:
‘jātiyā kho asati jarāmaraṇaṃ na hoti, jātinirodhā jarāmaraṇanirodho’ti.

7

Tassa mayhaṃ, bhikkhave, etadahosi:
‘kimhi nu kho asati jāti na hoti …pe…
bhavo …
upādānaṃ …
taṇhā …
vedanā …
phasso …
saḷāyatanaṃ …
nāmarūpaṃ …
viññāṇaṃ …
saṅkhārā na honti, kissa nirodhā saṅkhāranirodho’ti?
Tassa mayhaṃ, bhikkhave, yoniso manasikārā ahu paññāya abhisamayo:
‘avijjāya kho asati saṅkhārā na honti, avijjānirodhā saṅkhāranirodho’ti.

8

Iti hidaṃ avijjānirodhā saṅkhāranirodho;
saṅkhāranirodhā viññāṇanirodho …pe…
evametassa kevalassa dukkhakkhandhassa nirodho hoti.
‘Nirodho, nirodho’ti kho me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādī”ti.
Dasamo.
Buddhavaggo paṭhamo.

9

Desanā vibhaṅgapaṭipadā ca,
Vipassī sikhī ca vessabhū;
Kakusandho koṇāgamano kassapo,
Mahāsakyamuni ca gotamoti.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.