Саньютта-никая SN12.43
SN12.43 ""
Saṃyutta Nikāya 12
- Gahapativagga
- Dukkhasutta
Sāvatthiyaṃ viharati.
“Dukkhassa, bhikkhave, samudayañca atthaṅgamañca desessāmi.
Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti.
“Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca:
“Katamo ca, bhikkhave, dukkhassa samudayo?
Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā;
vedanāpaccayā taṇhā.
Ayaṃ kho, bhikkhave, dukkhassa samudayo.
Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ …pe…
ghānañca paṭicca gandhe ca …pe…
jivhañca paṭicca rase ca …pe…
kāyañca paṭicca phoṭṭhabbe ca …pe…
manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā;
vedanāpaccayā taṇhā.
Ayaṃ kho, bhikkhave, dukkhassa samudayo.
Katamo ca, bhikkhave, dukkhassa atthaṅgamo?
Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā;
vedanāpaccayā taṇhā.
Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho;
upādānanirodhā bhavanirodho;
bhavanirodhā jātinirodho;
jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti.
Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
Ayaṃ kho, bhikkhave, dukkhassa atthaṅgamo.
Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ …pe…
ghānañca paṭicca gandhe ca …pe…
jivhañca paṭicca rase ca …pe…
kāyañca paṭicca phoṭṭhabbe ca …pe…
manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā;
vedanāpaccayā taṇhā.
Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho;
upādānanirodhā bhavanirodho;
bhavanirodhā jātinirodho;
jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti.
Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
Ayaṃ kho, bhikkhave, dukkhassa atthaṅgamo”ti.
Tatiyaṃ.