Саньютта-никая SN12.44
SN12.44 ""
Saṃyutta Nikāya 12
- Gahapativagga
- Lokasutta
Sāvatthiyaṃ viharati.
“Lokassa, bhikkhave, samudayañca atthaṅgamañca desessāmi.
Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti.
“Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca:
“Katamo ca, bhikkhave, lokassa samudayo?
Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā;
vedanāpaccayā taṇhā;
taṇhāpaccayā upādānaṃ;
upādānapaccayā bhavo;
bhavapaccayā jāti;
jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti.
Ayaṃ kho, bhikkhave, lokassa samudayo.
Sotañca paṭicca sadde ca …pe…
ghānañca paṭicca gandhe ca …
jivhañca paṭicca rase ca …
kāyañca paṭicca phoṭṭhabbe ca …
manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā …pe…
jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti.
Ayaṃ kho, bhikkhave, lokassa samudayo.
Katamo ca, bhikkhave, lokassa atthaṅgamo?
Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā;
vedanāpaccayā taṇhā.
Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho;
upādānanirodhā bhavanirodho …pe…
evametassa kevalassa dukkhakkhandhassa nirodho hoti.
Ayaṃ kho, bhikkhave, lokassa atthaṅgamo.
Sotañca paṭicca sadde ca …pe…
ghānañca paṭicca gandhe ca …
jivhañca paṭicca rase ca …
kāyañca paṭicca phoṭṭhabbe ca …
manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā;
vedanāpaccayā taṇhā.
Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho;
upādānanirodhā bhavanirodho …pe…
evametassa kevalassa dukkhakkhandhassa nirodho hoti.
Ayaṃ kho, bhikkhave, lokassa atthaṅgamo”ti.
Catutthaṃ.