Саньютта-никая SN12.45
SN12.45 ""
Saṃyutta Nikāya 12
- Gahapativagga
- Ñātikasutta
Evaṃ me sutaṃ—
ekaṃ samayaṃ bhagavā ñātike viharati giñjakāvasathe.
Atha kho bhagavā rahogato paṭisallāno imaṃ dhammapariyāyaṃ abhāsi:
“Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā,
vedanāpaccayā taṇhā;
taṇhāpaccayā upādānaṃ …pe…
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Sotañca paṭicca sadde ca …pe…
ghānañca paṭicca gandhe ca …
jivhañca paṭicca rase ca …
kāyañca paṭicca phoṭṭhabbe ca …
manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā;
vedanāpaccayā taṇhā;
taṇhāpaccayā upādānaṃ …pe…
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā;
vedanāpaccayā taṇhā.
Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho;
upādānanirodhā bhavanirodho …pe…
evametassa kevalassa dukkhakkhandhassa nirodho hoti.
Sotañca paṭicca sadde ca …pe…
manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā;
vedanāpaccayā taṇhā.
Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho;
upādānanirodhā bhavanirodho …pe…
evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti.
Tena kho pana samayena aññataro bhikkhu bhagavato upassuti ṭhito hoti.
Addasā kho bhagavā taṃ bhikkhuṃ upassuti ṭhitaṃ.
Disvāna taṃ bhikkhuṃ etadavoca:
“assosi no tvaṃ, bhikkhu, imaṃ dhammapariyāyan”ti?
“Evaṃ, bhante”ti.
“Uggaṇhāhi tvaṃ, bhikkhu, imaṃ dhammapariyāyaṃ;
pariyāpuṇāhi tvaṃ, bhikkhu, imaṃ dhammapariyāyaṃ;
dhārehi tvaṃ, bhikkhu, imaṃ dhammapariyāyaṃ.
Atthasaṃhito ayaṃ, bhikkhu, dhammapariyāyo ādibrahmacariyako”ti.
Pañcamaṃ.