Саньютта-никая SN14.1
SN14.1 ""
1
Saṃyutta Nikāya 14
- Nānattavagga
- Dhātunānattasutta
2
Sāvatthiyaṃ viharati.
“Dhātunānattaṃ vo, bhikkhave, desessāmi.
Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti.
“Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca:
3
“Katamañca, bhikkhave, dhātunānattaṃ?
Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghānadhātu gandhadhātu ghānaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu—
idaṃ vuccati, bhikkhave, dhātunānattan”ti.
Paṭhamaṃ.
ФОНД
КАНОНА
БУДДИЗМА
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.