Саньютта-никая SN14.2

SN14.2 ""

1

Saṃyutta Nikāya 14

  1. Nānattavagga
  2. Phassanānattasutta
2

Sāvatthiyaṃ viharati.
“Dhātunānattaṃ, bhikkhave, paṭicca uppajjati phassanānattaṃ.
Katamañca, bhikkhave, dhātunānattaṃ?
Cakkhudhātu sotadhātu ghānadhātu jivhādhātu kāyadhātu manodhātu—
idaṃ vuccati, bhikkhave, dhātunānattaṃ.

3

Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ?
Cakkhudhātuṃ, bhikkhave, paṭicca uppajjati cakkhusamphasso.
Sotadhātuṃ paṭicca …
ghānadhātuṃ paṭicca …
jivhādhātuṃ paṭicca …
kāyadhātuṃ paṭicca …
manodhātuṃ paṭicca uppajjati manosamphasso.
Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattan”ti.
Dutiyaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.