Саньютта-никая SN14.20

SN14.20 ""

1

Saṃyutta Nikāya 14

  1. Dutiyavagga
  2. Anottappamūlakasutta
2

Sāvatthiyaṃ viharati.
“Dhātusova, bhikkhave, sattā saṃsandanti samenti.
Anottappino anottappīhi saddhiṃ saṃsandanti samenti;
appassutā appassutehi saddhiṃ saṃsandanti samenti;
duppaññā duppaññehi saddhiṃ saṃsandanti samenti;
ottappino ottappīhi saddhiṃ saṃsandanti samenti;
bahussutā bahussutehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samenti …pe….

3

Anottappino anottappīhi saddhiṃ saṃsandanti samenti;
kusītā kusītehi saddhiṃ saṃsandanti samenti;
duppaññā duppaññehi saddhiṃ saṃsandanti samenti;
ottappino ottappīhi saddhiṃ saṃsandanti samenti;
āraddhavīriyā āraddhavīriyehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samenti …pe…. (2)

4

Anottappino anottappīhi saddhiṃ saṃsandanti samenti;
muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti;
duppaññā duppaññehi saddhiṃ saṃsandanti samenti;
ottappino ottappīhi saddhiṃ saṃsandanti samenti;
upaṭṭhitassatino upaṭṭhitassatīhi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentī”ti …pe…. (3)
Dasamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.