Саньютта-никая SN21.9
SN21.9 ""
Saṃyutta Nikāya 21
- Bhikkhuvagga
- Tissasutta
Sāvatthiyaṃ viharati.
Atha kho āyasmā tisso bhagavato pitucchāputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi dukkhī dummano assūni pavattayamāno. Atha kho bhagavā āyasmantaṃ tissaṃ etadavoca:
“kiṃ nu kho tvaṃ, tissa, ekamantaṃ nisinno dukkhī dummano assūni pavattayamāno”ti?
“Tathā hi pana maṃ, bhante, bhikkhū samantā vācāyasannitodakena sañjambharimakaṃsū”ti.
“Tathāhi pana tvaṃ, tissa, vattā no ca vacanakkhamo;
na kho te taṃ, tissa, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa, yaṃ tvaṃ vattā no ca vacanakkhamo.
Etaṃ kho te, tissa, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa:
‘yaṃ tvaṃ vattā ca assa vacanakkhamo cā’”ti.
Idamavoca bhagavā.
Idaṃ vatvāna sugato athāparaṃ etadavoca satthā:
“Kiṃ nu kujjhasi mā kujjhi,
Akkodho tissa te varaṃ;
Kodhamānamakkhavinayatthañhi,
Tissa brahmacariyaṃ vussatī”ti.
Navamaṃ.