Саньютта-никая SN22.104
SN22.104 ""
Saṃyutta Nikāya 22
- Antavagga
- Dukkhasutta
Sāvatthinidānaṃ.
“Dukkhañca vo, bhikkhave, desessāmi dukkhasamudayañca dukkhanirodhañca dukkhanirodhagāminiñca paṭipadaṃ.
Taṃ suṇātha.
Katamañca, bhikkhave, dukkhaṃ?
Pañcupādānakkhandhātissa vacanīyaṃ.
Katame pañca?
Seyyathidaṃ—rūpupādānakkhandho …pe… viññāṇupādānakkhandho.
Idaṃ vuccati, bhikkhave, dukkhaṃ.
Katamo ca, bhikkhave, dukkhasamudayo?
Yāyaṃ taṇhā ponobhavikā …pe… vibhavataṇhā—
ayaṃ vuccati, bhikkhave, dukkhasamudayo.
Katamo ca, bhikkhave, dukkhanirodho?
Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo—
ayaṃ vuccati, bhikkhave, dukkhanirodho.
Katamā ca, bhikkhave, dukkhanirodhagāminī paṭipadā?
Ayameva ariyo aṭṭhaṅgiko maggo.
Seyyathidaṃ—sammādiṭṭhi …pe… sammāsamādhi.
Ayaṃ vuccati, bhikkhave, dukkhanirodhagāminī paṭipadā”ti.
Dutiyaṃ.