Саньютта-никая SN22.105

SN22.105 ""

1

Saṃyutta Nikāya 22

  1. Antavagga
  2. Sakkāyasutta
2

Sāvatthinidānaṃ.
“Sakkāyañca vo, bhikkhave, desessāmi sakkāyasamudayañca sakkāyanirodhañca sakkāyanirodhagāminiñca paṭipadaṃ.
Taṃ suṇātha.
Katamo ca, bhikkhave, sakkāyo?
Pañcupādānakkhandhātissa vacanīyaṃ.
Katame pañca?
Seyyathidaṃ—rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.
Ayaṃ vuccati, bhikkhave, sakkāyo.
Katamo ca, bhikkhave, sakkāyasamudayo?
Yāyaṃ taṇhā ponobhavikā …pe…
ayaṃ vuccati, bhikkhave, sakkāyasamudayo.
Katamo ca, bhikkhave, sakkāyanirodho?
Yo tassāyeva taṇhāya …pe…
ayaṃ vuccati, bhikkhave, sakkāyanirodho.
Katamā ca, bhikkhave, sakkāyanirodhagāminī paṭipadā?
Ayameva ariyo aṭṭhaṅgiko maggo.
Seyyathidaṃ—sammādiṭṭhi …pe… sammāsamādhi.
Ayaṃ vuccati, bhikkhave, sakkāyanirodhagāminī paṭipadā”ti.
Tatiyaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.