Саньютта-никая SN22.127

SN22.127 ""

1

Saṃyutta Nikāya 22

  1. Avijjāvagga
  2. Dutiyasamudayadhammasutta
2

Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye.
Atha kho āyasmā mahākoṭṭhiko sāyanhasamayaṃ paṭisallānā vuṭṭhito …pe… ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca:
“‘avijjā, avijjā’ti, āvuso sāriputta, vuccati.
Katamā nu kho, āvuso, avijjā;
kittāvatā ca avijjāgato hotī”ti?

3

“Idhāvuso assutavā puthujjano samudayadhammaṃ rūpaṃ ‘samudayadhammaṃ rūpan’ti yathābhūtaṃ nappajānāti; vayadhammaṃ rūpaṃ …pe… ‘samudayavayadhammaṃ rūpan’ti yathābhūtaṃ nappajānāti.
Samudayadhammaṃ vedanaṃ …pe… vayadhammaṃ vedanaṃ …pe… ‘samudayavayadhammā vedanā’ti yathābhūtaṃ nappajānāti.
Samudayadhammaṃ saññaṃ …pe…
samudayadhamme saṅkhāre …pe… vayadhamme saṅkhāre …pe… samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṃ nappajānāti.
Samudayadhammaṃ viññāṇaṃ …pe… samudayavayadhammaṃ viññāṇaṃ ‘samudayavayadhammaṃ viññāṇan’ti yathābhūtaṃ nappajānāti.
Ayaṃ vuccati, āvuso, avijjā;
ettāvatā ca avijjāgato hotī”ti.
Dutiyaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.