Саньютта-никая SN22.127
SN22.127 ""
Saṃyutta Nikāya 22
- Avijjāvagga
- Dutiyasamudayadhammasutta
Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye.
Atha kho āyasmā mahākoṭṭhiko sāyanhasamayaṃ paṭisallānā vuṭṭhito …pe… ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca:
“‘avijjā, avijjā’ti, āvuso sāriputta, vuccati.
Katamā nu kho, āvuso, avijjā;
kittāvatā ca avijjāgato hotī”ti?
“Idhāvuso assutavā puthujjano samudayadhammaṃ rūpaṃ ‘samudayadhammaṃ rūpan’ti yathābhūtaṃ nappajānāti; vayadhammaṃ rūpaṃ …pe… ‘samudayavayadhammaṃ rūpan’ti yathābhūtaṃ nappajānāti.
Samudayadhammaṃ vedanaṃ …pe… vayadhammaṃ vedanaṃ …pe… ‘samudayavayadhammā vedanā’ti yathābhūtaṃ nappajānāti.
Samudayadhammaṃ saññaṃ …pe…
samudayadhamme saṅkhāre …pe… vayadhamme saṅkhāre …pe… samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṃ nappajānāti.
Samudayadhammaṃ viññāṇaṃ …pe… samudayavayadhammaṃ viññāṇaṃ ‘samudayavayadhammaṃ viññāṇan’ti yathābhūtaṃ nappajānāti.
Ayaṃ vuccati, āvuso, avijjā;
ettāvatā ca avijjāgato hotī”ti.
Dutiyaṃ.