Саньютта-никая SN22.128

SN22.128 ""

1

Saṃyutta Nikāya 22

  1. Avijjāvagga
  2. Tatiyasamudayadhammasutta
2

Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye …pe…
ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca:
“‘vijjā, vijjā’ti, āvuso sāriputta, vuccati.
Katamā nu kho, āvuso, vijjā;
kittāvatā ca vijjāgato hotī”ti?

3

“Idhāvuso, sutavā ariyasāvako samudayadhammaṃ rūpaṃ ‘samudayadhammaṃ rūpan’ti yathābhūtaṃ pajānāti; vayadhammaṃ rūpaṃ …pe… samudayavayadhammaṃ rūpaṃ ‘samudayavayadhammaṃ rūpan’ti yathābhūtaṃ pajānāti;
samudayadhammaṃ vedanaṃ …pe… samudayavayadhammā vedanā …
samudayadhammaṃ saññaṃ …pe…
samudayadhamme saṅkhāre … vayadhamme saṅkhāre … samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṃ pajānāti.
Samudayadhammaṃ viññāṇaṃ … vayadhammaṃ viññāṇaṃ … samudayavayadhammaṃ viññāṇaṃ ‘samudayavayadhammaṃ viññāṇan’ti yathābhūtaṃ pajānāti.
Ayaṃ vuccatāvuso, vijjā;
ettāvatā ca vijjāgato hotī”ti.
Tatiyaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.