Саньютта-никая SN22.128
SN22.128 ""
Saṃyutta Nikāya 22
- Avijjāvagga
- Tatiyasamudayadhammasutta
Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye …pe…
ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca:
“‘vijjā, vijjā’ti, āvuso sāriputta, vuccati.
Katamā nu kho, āvuso, vijjā;
kittāvatā ca vijjāgato hotī”ti?
“Idhāvuso, sutavā ariyasāvako samudayadhammaṃ rūpaṃ ‘samudayadhammaṃ rūpan’ti yathābhūtaṃ pajānāti; vayadhammaṃ rūpaṃ …pe… samudayavayadhammaṃ rūpaṃ ‘samudayavayadhammaṃ rūpan’ti yathābhūtaṃ pajānāti;
samudayadhammaṃ vedanaṃ …pe… samudayavayadhammā vedanā …
samudayadhammaṃ saññaṃ …pe…
samudayadhamme saṅkhāre … vayadhamme saṅkhāre … samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṃ pajānāti.
Samudayadhammaṃ viññāṇaṃ … vayadhammaṃ viññāṇaṃ … samudayavayadhammaṃ viññāṇaṃ ‘samudayavayadhammaṃ viññāṇan’ti yathābhūtaṃ pajānāti.
Ayaṃ vuccatāvuso, vijjā;
ettāvatā ca vijjāgato hotī”ti.
Tatiyaṃ.