Саньютта-никая SN47.5

SN47.5 ""

1

Saṃyutta Nikāya 47

  1. Ambapālivagga
  2. Akusalarāsisutta
2

Sāvatthinidānaṃ.
Tatra kho bhagavā etadavoca:
“‘akusalarāsī’ti, bhikkhave, vadamāno pañca nīvaraṇe sammā vadamāno vadeyya.
Kevalo hāyaṃ, bhikkhave, akusalarāsi, yadidaṃ—pañca nīvaraṇā.
Katame pañca?
Kāmacchandanīvaraṇaṃ, byāpādanīvaraṇaṃ, thinamiddhanīvaraṇaṃ, uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ.
‘Akusalarāsī’ti, bhikkhave, vadamāno ime pañca nīvaraṇe sammā vadamāno vadeyya.
Kevalo hāyaṃ, bhikkhave, akusalarāsi, yadidaṃ—pañca nīvaraṇā.

3

‘Kusalarāsī’ti, bhikkhave, vadamāno cattāro satipaṭṭhāne sammā vadamāno vadeyya.
Kevalo hāyaṃ, bhikkhave, kusalarāsi, yadidaṃ—cattāro satipaṭṭhānā.
Katame cattāro?
Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ;
vedanāsu …pe…
citte …pe…
dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.
‘Kusalarāsī’ti, bhikkhave, vadamāno ime cattāro satipaṭṭhāne sammā vadamāno vadeyya.
Kevalo hāyaṃ, bhikkhave, kusalarāsi, yadidaṃ—cattāro satipaṭṭhānā”ti.
Pañcamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.