Саньютта-никая SN47.50
SN47.50 ""
1
Saṃyutta Nikāya 47
- Amatavagga
- Āsavasutta
2
“Tayome, bhikkhave āsavā.
Katame tayo?
Kāmāsavo, bhavāsavo, avijjāsavo—
ime kho, bhikkhave, tayo āsavā.
Imesaṃ kho, bhikkhave, tiṇṇannaṃ āsavānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā.
3
Katame cattāro?
Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ;
vedanāsu …pe…
citte …pe…
dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.
Imesaṃ kho, bhikkhave, tiṇṇannaṃ āsavānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbā”ti.
Dasamaṃ.
Amatavaggo pañcamo.
4
Amataṃ samudayo maggo,
Sati kusalarāsi ca;
Pātimokkhaṃ duccaritaṃ,
Mittavedanā āsavena cāti.
ФОНД
КАНОНА
БУДДИЗМА
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.