Саньютта-никая SN48.36
SN48.36 ""
Saṃyutta Nikāya 48
- Sukhindriyavagga
- Paṭhamavibhaṅgasutta
“Pañcimāni, bhikkhave, indriyāni.
Katamāni pañca?
Sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ.
Katamañca, bhikkhave, sukhindriyaṃ?
Yaṃ kho, bhikkhave, kāyikaṃ sukhaṃ, kāyikaṃ sātaṃ, kāyasamphassajaṃ sukhaṃ sātaṃ vedayitaṃ—
idaṃ vuccati, bhikkhave, sukhindriyaṃ.
Katamañca, bhikkhave, dukkhindriyaṃ?
Yaṃ kho, bhikkhave, kāyikaṃ dukkhaṃ, kāyikaṃ asātaṃ, kāyasamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ—
idaṃ vuccati, bhikkhave, dukkhindriyaṃ.
Katamañca, bhikkhave, somanassindriyaṃ?
Yaṃ kho, bhikkhave, cetasikaṃ sukhaṃ, cetasikaṃ sātaṃ, manosamphassajaṃ sukhaṃ sātaṃ vedayitaṃ—
idaṃ vuccati, bhikkhave, somanassindriyaṃ.
Katamañca, bhikkhave, domanassindriyaṃ?
Yaṃ kho, bhikkhave, cetasikaṃ dukkhaṃ, cetasikaṃ asātaṃ, manosamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ—
idaṃ vuccati, bhikkhave, domanassindriyaṃ.
Katamañca, bhikkhave, upekkhindriyaṃ?
Yaṃ kho, bhikkhave, kāyikaṃ vā cetasikaṃ vā nevasātaṃ nāsātaṃ vedayitaṃ—
idaṃ vuccati, bhikkhave, upekkhindriyaṃ.
Imāni kho, bhikkhave, pañcindriyānī”ti.
Chaṭṭhaṃ.