Саньютта-никая SN48.37

SN48.37 ""

1

Saṃyutta Nikāya 48

  1. Sukhindriyavagga
  2. Dutiyavibhaṅgasutta
2

“Pañcimāni, bhikkhave, indriyāni.
Katamāni pañca?
Sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ.

3

Katamañca, bhikkhave, sukhindriyaṃ?
Yaṃ kho, bhikkhave, kāyikaṃ sukhaṃ, kāyikaṃ sātaṃ, kāyasamphassajaṃ sukhaṃ sātaṃ vedayitaṃ—
idaṃ vuccati, bhikkhave, sukhindriyaṃ.

4

Katamañca, bhikkhave, dukkhindriyaṃ?
Yaṃ kho, bhikkhave, kāyikaṃ dukkhaṃ, kāyikaṃ asātaṃ, kāyasamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ—
idaṃ vuccati, bhikkhave, dukkhindriyaṃ.

5

Katamañca, bhikkhave, somanassindriyaṃ?
Yaṃ kho, bhikkhave, cetasikaṃ sukhaṃ, cetasikaṃ sātaṃ, manosamphassajaṃ sukhaṃ sātaṃ vedayitaṃ—
idaṃ vuccati, bhikkhave, somanassindriyaṃ.

6

Katamañca, bhikkhave, domanassindriyaṃ?
Yaṃ kho, bhikkhave, cetasikaṃ dukkhaṃ, cetasikaṃ asātaṃ, manosamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ—
idaṃ vuccati, bhikkhave, domanassindriyaṃ.

7

Katamañca, bhikkhave, upekkhindriyaṃ?
Yaṃ kho, bhikkhave, kāyikaṃ vā cetasikaṃ vā nevasātaṃ nāsātaṃ vedayitaṃ—
idaṃ vuccati, bhikkhave, upekkhindriyaṃ.

8

Tatra, bhikkhave, yañca sukhindriyaṃ yañca somanassindriyaṃ, sukhā sā vedanā daṭṭhabbā.
Tatra, bhikkhave, yañca dukkhindriyaṃ yañca domanassindriyaṃ, dukkhā sā vedanā daṭṭhabbā.
Tatra, bhikkhave, yadidaṃ upekkhindriyaṃ, adukkhamasukhā sā vedanā daṭṭhabbā.
Imāni kho, bhikkhave, pañcindriyānī”ti.
Sattamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.