Саньютта-никая SN55.10

SN55.10 ""

1

Saṃyutta Nikāya 55

  1. Veḷudvāravagga
  2. Tatiyagiñjakāvasathasutta
2

Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:
“kakkaṭo nāma, bhante, ñātike upāsako kālaṅkato;
tassa kā gati, ko abhisamparāyo?
Kaḷibho nāma, bhante, ñātike upāsako …pe…
nikato nāma, bhante, ñātike upāsako …
kaṭissaho nāma, bhante, ñātike upāsako …
tuṭṭho nāma, bhante, ñātike upāsako …
santuṭṭho nāma, bhante, ñātike upāsako …
bhaddo nāma, bhante, ñātike upāsako …
subhaddo nāma, bhante, ñātike upāsako kālaṅkato;
tassa kā gati ko abhisamparāyo”ti?

3

“Kakkaṭo, ānanda, upāsako kālaṅkato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.
Kaḷibho, ānanda …pe…
nikato, ānanda …
kaṭissaho, ānanda …
tuṭṭho, ānanda …
santuṭṭho, ānanda …
bhaddo, ānanda …pe…
subhaddo, ānanda, upāsako kālaṅkato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.
(Sabbe ekagatikā kātabbā.)

4

Paropaññāsa, ānanda, ñātike upāsakā kālaṅkatā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.
Sādhikanavuti, ānanda, ñātike upāsakā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino; sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti.
Chātirekāni kho, ānanda, pañcasatāni ñātike upāsakā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.

5

Anacchariyaṃ kho panetaṃ, ānanda, yaṃ manussabhūto kālaṃ kareyya;
tasmiṃ tasmiñce maṃ kālaṅkate upasaṅkamitvā etamatthaṃ paṭipucchissatha. Vihesā pesā, ānanda, assa tathāgatassa.
Tasmātihānanda, dhammādāsaṃ nāma dhammapariyāyaṃ desessāmi; yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya:
‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’.

6

Katamo ca so, ānanda, dhammādāso dhammapariyāyo; yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya:
‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’.

7

Idhānanda, ariyasāvako buddhe aveccappasādena samannāgato hoti—itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti.
Dhamme …pe…
saṅghe …pe…
ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṃvattanikehi.
Ayaṃ kho so, ānanda, dhammādāso dhammapariyāyo;
yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya:
‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”ti.
Dasamaṃ.
Veḷudvāravaggo paṭhamo.

8

Rājā ogadhadīghāvu,
sāriputtāpare duve;
Thapatī veḷudvāreyyā,
giñjakāvasathe tayoti.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.