Саньютта-никая SN55.11
SN55.11 ""
1
Saṃyutta Nikāya 55
- Rājakārāmavagga
- Sahassabhikkhunisaṅghasutta
2
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati rājakārāme.
Atha kho sahassabhikkhunisaṃgho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca:
3
“Catūhi kho, bhikkhuniyo, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.
Katamehi catūhi?
Idha, bhikkhuniyo, ariyasāvako buddhe aveccappasādena samannāgato hoti—
itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti.
Dhamme …pe…
saṅghe …pe…
ariyakantehi sīlehi samannāgato hoti, akhaṇḍehi …pe… samādhisaṃvattanikehi.
Imehi kho, bhikkhuniyo, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo”ti.
Paṭhamaṃ.
ФОНД
КАНОНА
БУДДИЗМА
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.