Саньютта-никая SN55.2
SN55.2 ""
Saṃyutta Nikāya 55
- Veḷudvāravagga
- Brahmacariyogadhasutta
“Catūhi, bhikkhave, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.
Katamehi catūhi?
Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti:
‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti.
Dhamme …pe…
saṅghe …pe…
ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṃvattanikehi.
Imehi kho, bhikkhave, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo”ti.
Idamavoca bhagavā.
Idaṃ vatvāna sugato athāparaṃ etadavoca satthā:
“Yesaṃ saddhā ca sīlañca,
Pasādo dhammadassanaṃ;
Te ve kālena paccenti,
Brahmacariyogadhaṃ sukhan”ti.
Dutiyaṃ.