Саньютта-никая SN55.20

SN55.20 ""

1

Saṃyutta Nikāya 55

  1. Rājakārāmavagga
  2. Tatiyadevacārikasutta
2

Atha kho bhagavā—seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya; evameva—jetavane antarahito devesu tāvatiṃsesu pāturahosi.
Atha kho sambahulā tāvatiṃsakāyikā devatāyo yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā devatāyo bhagavā etadavoca:

3

“Sādhu kho, āvuso, buddhe aveccappasādena samannāgamanaṃ hoti—
itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti.
Buddhe aveccappasādena samannāgamanahetu kho, āvuso, evam’idhekacce sattā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.
Sādhu kho, āvuso, dhamme …pe…
saṅghe …pe…
ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi …pe… samādhisaṃvattanikehi.
Ariyakantehi sīlehi samannāgamanahetu kho, āvuso, evam’idhekacce sattā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā”ti.

4

“Sādhu kho, mārisa, buddhe aveccappasādena samannāgamanaṃ hoti—
itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti.
Buddhe aveccappasādena samannāgamanahetu kho, mārisa, evamayaṃ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.
Sādhu kho, mārisa, dhamme …pe…
saṅghe …pe…
ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi …pe… samādhisaṃvattanikehi.
Ariyakantehi sīlehi samannāgamanahetu kho, mārisa, evamayaṃ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā”ti.
Dasamaṃ.
Rājakārāmavaggo dutiyo.

5

Sahassabrāhmaṇānanda,
duggati apare duve;
Mittāmaccā duve vuttā,
tayo ca devacārikāti.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.