Саньютта-никая SN56.20

SN56.20 ""

1

Saṃyutta Nikāya 56

  1. Dhammacakkappavattanavagga
  2. Tathasutta
2

“Cattārimāni, bhikkhave, tathāni avitathāni anaññathāni.
Katamāni cattāri?
‘Idaṃ dukkhan’ti, bhikkhave, tathametaṃ avitathametaṃ anaññathametaṃ;
‘ayaṃ dukkhasamudayo’ti tathametaṃ avitathametaṃ anaññathametaṃ;
‘ayaṃ dukkhanirodho’ti tathametaṃ avitathametaṃ anaññathametaṃ;
‘ayaṃ dukkhanirodhagāminī paṭipadā’ti tathametaṃ avitathametaṃ anaññathametaṃ—
imāni kho, bhikkhave, cattāri tathāni avitathāni anaññathāni.

3

Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.
Dasamaṃ.
Dhammacakkappavattanavaggo dutiyo.

4

Dhammacakkaṃ tathāgataṃ,
khandhā āyatanena ca;
Dhāraṇā ca dve avijjā,
vijjā saṅkāsanā tathāti.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.