Саньютта-никая SN56.21

SN56.21 ""

1

Saṃyutta Nikāya 56

  1. Koṭigāmavagga
  2. Paṭhamakoṭigāmasutta
2

Ekaṃ samayaṃ bhagavā vajjīsu viharati koṭigāme.
Tatra kho bhagavā bhikkhū āmantesi:
“catunnaṃ, bhikkhave, ariyasaccānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.

3

Katamesaṃ catunnaṃ?
Dukkhassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.
Dukkhasamudayassa ariyasaccassa …pe…
dukkhanirodhassa ariyasaccassa …pe…
dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.
Tayidaṃ, bhikkhave, dukkhaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, dukkhasamudayaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, dukkhanirodhaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ anubuddhaṃ paṭividdhaṃ; ucchinnā bhavataṇhā, khīṇā bhavanetti; natthi dāni punabbhavo”ti.

4

Idamavoca bhagavā.
Idaṃ vatvāna sugato athāparaṃ etadavoca satthā:

5

“Catunnaṃ ariyasaccānaṃ,
Yathābhūtaṃ adassanā;
Saṃsitaṃ dīghamaddhānaṃ,
Tāsu tāsveva jātisu.

6

Tāni etāni diṭṭhāni,
bhavanetti samūhatā;
Ucchinnaṃ mūlaṃ dukkhassa,
natthi dāni punabbhavo”ti.
Paṭhamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.